बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10 मा कुरु दर्पं मा कुरु गर्वम् । मा भव मानी, मानय सर्वम् । मा भज दैन्यं, मा भज शोकम् । मुदितमना भव मोदय लोकम् ॥ शब्दार्थाः मा = मत, दर्प = अहंकार, भव = बनो, मानी = अभिमानी, मानय = सम्मान करो, दैन्यं = दीनता को मुदितमना भव = प्रसन्न मन-वाले, … Read more

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

कक्षा छठवीं विषय संस्कृत पाठ 9 मेलापक: अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । मोहन: -अहमद ! किं त्वं न जानासि यद् अद्यं अस्माकं ग्रामे विजयदशम्याः मेलापकः अस्ति। अद्य अहं तत्र गच्छामि । ग्रामस्य अन्ये बालकाः बालिकाः अपि तत्र गमिष्यन्ति । किं त्वं मया सह न चलिष्यसि ? अहमदः – … Read more

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

कक्षा छठवीं विषय संस्कृत पाठ 8 आधुनिकयुगस्य आविष्कारा: 1. शीतलकं यन्त्रम् अधुना विज्ञानेन अति उन्नितः कृतः। तेषु शीतलकं यन्त्र प्रथममस्ति । जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति। ग्रीष्मकाले च अस्य महती उपयोगिता परिलक्ष्यते। शब्दार्था:- ‘अधुना = = अब, अति= बहुत, कृतः = किया है, तेषु = उनमें, शीतलकं = फ्रीज यन्त्र, प्रथमं = पहला, महती … Read more

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

कक्षा छठवीं विषय संस्कृत पाठ 7 बालक: ध्रुव: पुरा उत्तानपादः नाम एकः राजा आसीत्। तस्य द्वे पल्यौ स्तः एका सुनीति: अपरा च सुरुचिः। राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत्। उत्तमः नाम तस्याः पुत्रः आसीत्। सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रुवः आसीत्। शब्दार्था:- पुरा प्राचीन काल में (पहले), द्वेदो, अपरा = दूसरी, राजी= रानी, तस्या:= उसका, नातिप्रिया= अधिक … Read more

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

कक्षा छठवीं विषय संस्कृत पाठ 6 छत्तीसगढ़ प्रदेश: भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढ़प्रदेशः विराजते। छत्तीसगढ़प्रदेशस्य प्रमुखानदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढ़ प्रदेशस्य पवित्रतमा नदी अस्ति । यस्याः सहायक नदीषु शिवनाथ, हसदो ईब, पैरी, चोक, केलो, उदन्ती प्रभृतयः नद्यः अनवरतं छत्तीसगढ़ प्रदेशस्य भूमिमुर्वरां विदधति । दक्षिणे गोदावरी नदी प्रवहति । यस्याः सहायिका … Read more

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1 हट्टवार्ताः (गीता गच्छति हट्टम् ) मोहनः – गीते ! त्वं कुत्र गच्छसि ?गीता-मोहन ! अहं हट्टं प्रति गच्छामि ।मोहनः – गीते ! किमर्थम् ?गीता – मोहन ! शाकं फलं च क्रेतुम् । अधुना त्वं कुत्र गच्छसि ?मोहनः – गीते ! अधुना अहं गृहं प्रति गच्छामि । शब्दार्था:- संवादः … Read more

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2 गौ न केवलं भारतस्य अपितु विश्वस्य माता अस्ति । सर्वेषु पशुषु गौ: एका अहिंसका बुद्धिमती स्नेहकारिणी पारिवारिकाः पशुः अस्ति । माता इव सा अस्माकं जीवनं रक्षितुं समर्था अस्ति । यथा माता दुखं सोड्ढवा अपि पुत्रं रक्षति, लालयति, पालयति च, तथैव गौः शस्यानि बुषं भुक्त्वा शीतातपं वर्षां … Read more

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4 एकस्मिन् ग्रामे जगतपालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति। तस्य पत्नी कला अस्ति । जगतपालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया च स्तः । जगतपालस्य हृदयमतीवोदारं, कलायाः स्वमावश्चातीव मधुरो विद्यते। तौ दम्पती निवसतः । शब्दार्था:- एकस्मिन ग्रामे = एक गाँव में, वसतिस्म = रहता था, तस्य = … Read more

राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3

राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3

कक्षा छठवीं विषय संस्कृत पाठ 3 राष्ट्र ध्वज:  प्रमोदः- मित्र सुबोध! चित्रे किं दृश्यते ?सुबोधः – मित्र प्रमोद! चित्रे एको ध्वजः दृश्यते।प्रमोदः -मित्र! अयम् कस्य देशस्य ध्वजः अस्ति ?सुबोधः – मित्र! अयं अस्माकं राष्ट्रस्य भारतस्य ध्वज: अस्ति अतः राष्ट्रध्वजः कथ्यते। शब्दार्था:- चित्रे= चित्र में  , किं = क्या, दृश्यते= दिखाई दे रहा, एको= एक, ध्वजः =ध्वज … Read more

प्रश्नोत्तर: कक्षा छठवीं विषय संस्कृत पाठ 5

प्रश्नोत्तर: कक्षा छठवीं विषय संस्कृत पाठ 5

कक्षा छठवीं विषय संस्कृत पाठ 5 प्रश्नोत्तर: (गुरु-शिष्यसंवादः) शिष्याः – नमस्ते गुरुदेव !गुरु: -नमः शिष्येभ्यः! मोहन, किं त्वं पश्यसि ? अद्य अन्धकारः अस्ति। मोहनः-गुरुदेव किं कारणं अन्धकारस्य ?गुरुः – सूर्यस्य न दर्शन एवं अन्धकारस्य कारणम्। सूर्यस्य नामानि-आदित्यः, रविः, भास्करः, दिनकरः, दिनपतिः, दिवाकरः, प्रभृतीनि सन्ति। शब्दार्था: -किं = क्या, पश्यसि देख रहे हो, अद्य – आज, … Read more

सूक्तयः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (अ)

सूक्तयः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (अ)

सूक्तयः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (अ) 1. अति सर्वत्र वर्जयेत्। अर्थ- अधिकता सब जगह त्यागने योग्य है।  2. अल्पविद्यो महागर्वः । अर्थ- • कम विद्या वाले ही बहुत घमण्ड करते हैं। 3. यथा बीज तथा निष्यत्तिः । अर्थ- जैसा बीज वैसा फल 4. सर्वः सर्व न जानाति। अर्थ- सभी सब कुछ नहीं … Read more

नीतिनवनीतम् कक्षा छठवीं विषय संस्कृत पाठ 18

नीतिनवनीतम् कक्षा छठवीं विषय संस्कृत पाठ 18

नीतिनवनीतम् कक्षा छठवीं विषय संस्कृत पाठ 18 क्षणे तुष्टाः क्षणे रुष्टाः रुष्टाः तुष्टाः क्षणे-क्षणे। अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ।। 1 ।। शब्दार्था:- तुष्टाः प्रसन्न, क्षणे =क्षण भर में, रुष्टा: = नाराज, अव्यवस्थित चित्तानां = अस्थिर चित्त वालों का, प्रसादः = प्रसन्नता, अपि = भी। अनुवाद-क्षण में प्रसन्न, क्षण में नाराज क्षण-क्षण में प्रसन्न एवं नाराज होने वाले … Read more

वर्षागीतम् (बालगीतम्) कक्षा छठवीं विषय संस्कृत पाठ 15

वर्षागीतम् (बालगीतम्) कक्षा छठवीं विषय संस्कृत पाठ 15

वर्षागीतम् (बालगीतम्) कक्षा छठवीं विषय संस्कृत पाठ 15 एति एहि रे वर्षा जलधर । ग्रामतडागे नैव बत जलम्। सीदति खिन्नं तटे गोकुलम् ॥ ग्रामनदीयम् खलु जलहीना। व्याकुलिता दृश्यन्ते मीनाः । गृहकूपेषु च न नहि नहि नीरम् ॥हृदयमतो मे जातमधीरम् ! दुःखंदैन्यं सत्वरमपह ॥ 1 ॥ एहि एहि रे शब्दार्था:- एहि = यहाँ आओ, तड़ागे =तालाब में, सोदति =दुखी होता है, मीनाः … Read more

जवाहरलाल नेहरुः कक्षा छठवीं विषय संस्कृत पाठ 14

जवाहरलाल नेहरुः कक्षा छठवीं विषय संस्कृत पाठ 14

जवाहरलाल नेहरुः कक्षा छठवीं विषय संस्कृत पाठ 14 जवाहरलालनेहरू: महोदयः स्वतन्त्रभारतवर्षस्य प्रथमः प्रधानमन्त्री आसीत् । सः स्वतन्त्रतासंग्रामे स्वेच्छयागतः । तदा महात्मागांधी अहिंसकान्दोलनस्य नेतृत्वं करोतिस्म ।  शब्दार्था:-आसीत्=थे, स्वेच्छयागतः अपनी इच्छा से गये, तदा = तब, नेतृत्वं = नेतृत्व (अगुवाई), करोतिस्म= कर रहे थे।  अनुवाद – जवाहरलाल नेहरू महोदय स्वतन्त्र भारत वर्ष के प्रथम प्रधानमंत्री थे। वे … Read more

शोभनम् उपवनम् कक्षा छठवीं विषय संस्कृत पाठ 13

शोभनम् उपवनम् कक्षा छठवीं विषय संस्कृत पाठ 13

शोभनम् उपवनम् कक्षा छठवीं विषय संस्कृत पाठ 13 इदम् उपवनम् । मनोहरम् इदम् उपवनम्। इयं मल्लिकालता । इते शोभने लते। इमाः हरिताः लताः । इमानि हरितानि पत्राणि इमानि महोहराणि पुष्पाणि ।अयं सरोवरः । तत्र तानि मनोहराणि कमलानि । अयं मयूरः इमौ भ्रमरौ इमाः तित्तिलिकाः । इमे कपोताः । शब्दार्थाः – इदम् = यह, उपवनं = … Read more

दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16

दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16

दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16 अस्माकं देशस्य नाम भारतवर्षः । एतस्मिन् देशे बहवः धर्मावलम्बिनः निवसन्ति । अतः अत्र अनेके उत्सवाः आयोज्यन्ते । एतेषु उत्सवेषु दीपावलिः अपि विशिष्टः महोत्सवः । अस्य नाम मात्रेण अपि जनानां मनसि आनन्दस्य सञ्चारः भवति । शब्दार्था:- अस्माकं = हमारे, एतस्मिन् = इस, बहव: = बहुत, धर्मावलम्बिनः = धर्मों को … Read more

जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब)

जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब)

जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब) जयतु छत्तीसगढ़प्रदेश:जयतु जय-जय भारतम् ।अस्य उत्तरे नर्मदा, दक्षिणे इन्द्रावती राजीवलोचन राजिमे, दन्तेवाड़ायां दन्तेश्वरी।स्थलमल्हारे अति प्रसिद्धं, जयतु जय-जय भारतम्। जयतु छत्तीसगढ़प्रदेशः, जयतु जय-जय भारतम्। शब्दार्था:- जयतु =जय हरे, अस्य =इसके ,उत्तरे= उत्तर में, राजिमे =राजिम में, दन्तेवाड़ायां=दन्तेवाड़ा में ,स्थल =स्थान । अर्थ – छत्तीसगढ़ प्रदेश की जय हो, भारत … Read more

अस्माकम् आहार: कक्षा छठवीं विषय संस्कृत पाठ 12

अस्माकम् आहार: कक्षा छठवीं विषय संस्कृत पाठ 12

अस्माकम् आहार: कक्षा छठवीं विषय संस्कृत पाठ 12 अस्मिन् संसारे सर्वे प्राणिनः आहार गृहणन्ति। जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति । मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्था पर्यन्तं अस्माकम् आहारः सन्तुलितः भवेत्। सद्य प्रसूतः शिशुः मातुः दुग्धमेव पिबति । मातुर्दुग्धं पौष्टिक भवति। पौष्टिक आहारेण शिशवः संवर्धयन्ते सर्व-जनेभ्यः आहारे … Read more

छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17

छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17

छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17 छत्तीसगढ़ राज्यस्य अनेकानि धार्मिकस्थानानि सन्ति। अभिलेखै: ज्ञायते यत् रायपुरं धार्मिक महत्वस्य स्थलम् आसीत् । रायपुरनगरे अनेके देवालयाः विद्यन्ते। यथा दूधाधारी, शीतलामाता, महामाया, बुढ़ेश्वर महादेव मन्दिराणि प्राचीनानि सन्ति राजिमग्रामे कुलेश्वरमहादेवराजीवलोचनयोः द्वौ देवालयौ अति प्रसिद्धौ स्तः । गिरौदपुरीग्रामे सन्तगुरुघासी – दासस्य सिद्धस्थलं दर्शनीयमस्ति । शब्दार्था:- अभिलेखै:= अभिलेखों से, ज्ञायते … Read more

श्रृंगऋषेः नगरी कक्षा छठवीं विषय संस्कृत पाठ 11

श्रृंगऋषेः नगरी कक्षा छठवीं विषय संस्कृत पाठ 11

कक्षा छठवीं विषय संस्कृत पाठ 11 श्रृंगऋषेः नगरी छत्तीसगढ़राजस्य पूर्वदिशि धमतरीजिलार्न्र्गतं सिहावा- नगरी विद्यते। पर्वतस्य सघन गुहाभिः विविधैः मठै: च आच्छादिता इयं नगरी प्रसिद्धा। पर्वस्योपरिभागे श्रृंग्ड़िऋिषेः आश्रमः अस्ति । श्रृंङ्गिऋषेः धर्मपत्नी शान्तादेवी अपि अस्मिन् पर्वते विराजते। शब्दार्था:- पूर्वदिशि = पूर्व दिशा में, विद्यते = है, सघन = घने, गुहाभिः = गुफाओं में, आच्छादिता = ढँकी … Read more