बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10 मा कुरु दर्पं मा कुरु गर्वम् । मा भव मानी, मानय सर्वम् । मा भज दैन्यं, मा भज शोकम् । मुदितमना भव मोदय लोकम् ॥ शब्दार्थाः मा = मत, दर्प = अहंकार, भव = बनो, मानी = अभिमानी, मानय = सम्मान करो, दैन्यं = दीनता को मुदितमना भव = प्रसन्न मन-वाले, […]

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

कक्षा छठवीं विषय संस्कृत पाठ 9 मेलापक: अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । मोहन: -अहमद ! किं त्वं न जानासि यद् अद्यं अस्माकं ग्रामे विजयदशम्याः मेलापकः अस्ति। अद्य अहं तत्र गच्छामि । ग्रामस्य अन्ये बालकाः बालिकाः अपि तत्र गमिष्यन्ति । किं त्वं मया सह न चलिष्यसि ? अहमदः – […]

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

कक्षा छठवीं विषय संस्कृत पाठ 8 आधुनिकयुगस्य आविष्कारा: 1. शीतलकं यन्त्रम् अधुना विज्ञानेन अति उन्नितः कृतः। तेषु शीतलकं यन्त्र प्रथममस्ति । जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति। ग्रीष्मकाले च अस्य महती उपयोगिता परिलक्ष्यते। शब्दार्था:- ‘अधुना = = अब, अति= बहुत, कृतः = किया है, तेषु = उनमें, शीतलकं = फ्रीज यन्त्र, प्रथमं = पहला, महती […]

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

कक्षा छठवीं विषय संस्कृत पाठ 7 बालक: ध्रुव: पुरा उत्तानपादः नाम एकः राजा आसीत्। तस्य द्वे पल्यौ स्तः एका सुनीति: अपरा च सुरुचिः। राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत्। उत्तमः नाम तस्याः पुत्रः आसीत्। सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रुवः आसीत्। शब्दार्था:- पुरा प्राचीन काल में (पहले), द्वेदो, अपरा = दूसरी, राजी= रानी, तस्या:= उसका, नातिप्रिया= अधिक […]

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

कक्षा छठवीं विषय संस्कृत पाठ 6 छत्तीसगढ़ प्रदेश: भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढ़प्रदेशः विराजते। छत्तीसगढ़प्रदेशस्य प्रमुखानदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढ़ प्रदेशस्य पवित्रतमा नदी अस्ति । यस्याः सहायक नदीषु शिवनाथ, हसदो ईब, पैरी, चोक, केलो, उदन्ती प्रभृतयः नद्यः अनवरतं छत्तीसगढ़ प्रदेशस्य भूमिमुर्वरां विदधति । दक्षिणे गोदावरी नदी प्रवहति । यस्याः सहायिका […]