बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10 मा कुरु दर्पं मा कुरु गर्वम् । मा भव मानी, मानय सर्वम् । मा भज दैन्यं, मा भज शोकम् । मुदितमना भव मोदय लोकम् ॥ शब्दार्थाः मा = मत, दर्प = अहंकार, भव = बनो, मानी = अभिमानी, मानय = सम्मान करो, दैन्यं = दीनता को मुदितमना भव = प्रसन्न मन-वाले, … Read more

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

कक्षा छठवीं विषय संस्कृत पाठ 9 मेलापक: अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । मोहन: -अहमद ! किं त्वं न जानासि यद् अद्यं अस्माकं ग्रामे विजयदशम्याः मेलापकः अस्ति। अद्य अहं तत्र गच्छामि । ग्रामस्य अन्ये बालकाः बालिकाः अपि तत्र गमिष्यन्ति । किं त्वं मया सह न चलिष्यसि ? अहमदः – … Read more

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

कक्षा छठवीं विषय संस्कृत पाठ 8 आधुनिकयुगस्य आविष्कारा: 1. शीतलकं यन्त्रम् अधुना विज्ञानेन अति उन्नितः कृतः। तेषु शीतलकं यन्त्र प्रथममस्ति । जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति। ग्रीष्मकाले च अस्य महती उपयोगिता परिलक्ष्यते। शब्दार्था:- ‘अधुना = = अब, अति= बहुत, कृतः = किया है, तेषु = उनमें, शीतलकं = फ्रीज यन्त्र, प्रथमं = पहला, महती … Read more

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

कक्षा छठवीं विषय संस्कृत पाठ 7 बालक: ध्रुव: पुरा उत्तानपादः नाम एकः राजा आसीत्। तस्य द्वे पल्यौ स्तः एका सुनीति: अपरा च सुरुचिः। राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत्। उत्तमः नाम तस्याः पुत्रः आसीत्। सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रुवः आसीत्। शब्दार्था:- पुरा प्राचीन काल में (पहले), द्वेदो, अपरा = दूसरी, राजी= रानी, तस्या:= उसका, नातिप्रिया= अधिक … Read more

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

कक्षा छठवीं विषय संस्कृत पाठ 6 छत्तीसगढ़ प्रदेश: भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढ़प्रदेशः विराजते। छत्तीसगढ़प्रदेशस्य प्रमुखानदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढ़ प्रदेशस्य पवित्रतमा नदी अस्ति । यस्याः सहायक नदीषु शिवनाथ, हसदो ईब, पैरी, चोक, केलो, उदन्ती प्रभृतयः नद्यः अनवरतं छत्तीसगढ़ प्रदेशस्य भूमिमुर्वरां विदधति । दक्षिणे गोदावरी नदी प्रवहति । यस्याः सहायिका … Read more

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1

संवादः कक्षा छठवीं विषय संस्कृत पाठ 1 हट्टवार्ताः (गीता गच्छति हट्टम् ) मोहनः – गीते ! त्वं कुत्र गच्छसि ?गीता-मोहन ! अहं हट्टं प्रति गच्छामि ।मोहनः – गीते ! किमर्थम् ?गीता – मोहन ! शाकं फलं च क्रेतुम् । अधुना त्वं कुत्र गच्छसि ?मोहनः – गीते ! अधुना अहं गृहं प्रति गच्छामि । शब्दार्था:- संवादः … Read more

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2

गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2 गौ न केवलं भारतस्य अपितु विश्वस्य माता अस्ति । सर्वेषु पशुषु गौ: एका अहिंसका बुद्धिमती स्नेहकारिणी पारिवारिकाः पशुः अस्ति । माता इव सा अस्माकं जीवनं रक्षितुं समर्था अस्ति । यथा माता दुखं सोड्ढवा अपि पुत्रं रक्षति, लालयति, पालयति च, तथैव गौः शस्यानि बुषं भुक्त्वा शीतातपं वर्षां … Read more

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4 एकस्मिन् ग्रामे जगतपालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति। तस्य पत्नी कला अस्ति । जगतपालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया च स्तः । जगतपालस्य हृदयमतीवोदारं, कलायाः स्वमावश्चातीव मधुरो विद्यते। तौ दम्पती निवसतः । शब्दार्था:- एकस्मिन ग्रामे = एक गाँव में, वसतिस्म = रहता था, तस्य = … Read more

राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3

राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3

कक्षा छठवीं विषय संस्कृत पाठ 3 राष्ट्र ध्वज:  प्रमोदः- मित्र सुबोध! चित्रे किं दृश्यते ?सुबोधः – मित्र प्रमोद! चित्रे एको ध्वजः दृश्यते।प्रमोदः -मित्र! अयम् कस्य देशस्य ध्वजः अस्ति ?सुबोधः – मित्र! अयं अस्माकं राष्ट्रस्य भारतस्य ध्वज: अस्ति अतः राष्ट्रध्वजः कथ्यते। शब्दार्था:- चित्रे= चित्र में  , किं = क्या, दृश्यते= दिखाई दे रहा, एको= एक, ध्वजः =ध्वज … Read more

प्रश्नोत्तर: कक्षा छठवीं विषय संस्कृत पाठ 5

प्रश्नोत्तर: कक्षा छठवीं विषय संस्कृत पाठ 5

कक्षा छठवीं विषय संस्कृत पाठ 5 प्रश्नोत्तर: (गुरु-शिष्यसंवादः) शिष्याः – नमस्ते गुरुदेव !गुरु: -नमः शिष्येभ्यः! मोहन, किं त्वं पश्यसि ? अद्य अन्धकारः अस्ति। मोहनः-गुरुदेव किं कारणं अन्धकारस्य ?गुरुः – सूर्यस्य न दर्शन एवं अन्धकारस्य कारणम्। सूर्यस्य नामानि-आदित्यः, रविः, भास्करः, दिनकरः, दिनपतिः, दिवाकरः, प्रभृतीनि सन्ति। शब्दार्था: -किं = क्या, पश्यसि देख रहे हो, अद्य – आज, … Read more

You cannot copy content of this page