राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3

कक्षा छठवीं विषय संस्कृत पाठ 3 राष्ट्र ध्वज:

 प्रमोदः- मित्र सुबोध! चित्रे किं दृश्यते ?
सुबोधः – मित्र प्रमोद! चित्रे एको ध्वजः दृश्यते।
प्रमोदः -मित्र! अयम् कस्य देशस्य ध्वजः अस्ति ?
सुबोधः – मित्र! अयं अस्माकं राष्ट्रस्य भारतस्य ध्वज: अस्ति अतः राष्ट्रध्वजः कथ्यते।

शब्दार्था:- चित्रे= चित्र में  , किं = क्या, दृश्यते= दिखाई दे रहा, एको= एक, ध्वजः =ध्वज / झण्डा, अयम् = यह, कस्य = किस, अस्माकं=हमारे,राष्ट्रस्य=देश का , कथ्यते = कहा जाता है।

अनुवाद-

प्रमोद- मित्र सुबोध! चित्र में क्या दिखाई दे रहा है?

सुबोध-मित्र प्रमोद ! चित्र में क्या झंडा दिखाई दे रहा है ?

प्रमोद- मित्र! यह किस देश का ध्वज है?

सुबोध -•मित्र ! यह हमारे राष्ट्र भारत का  है। इसलिए इसे राष्ट्रध्वज कहते हैं।

प्रमोदः- मित्र सुबोध ! ज्ञातं मया । किमयमेव राष्ट्रध्वजः अस्माकं देशे ‘तिरंगा’ इति नाम्ना प्रसिद्धिं प्राप्तः ?
सुबोधः- अथ किं मित्र प्रमोद ! अस्मिन् ध्वजे त्रयोरंगाः वर्णाः वा सन्ति । अतः ‘तिरंगा’ कथ्यते ।
प्रमोदः- मित्र ! अत्र त्रिपट्टिकाः दृश्यते! तासु त्रीणि-वर्णानि पश्यामि । उपरितनः पिण्याकवर्णः
(केसरवर्णः) दृश्यते। अयं अस्य भावस्य प्रतीकः वर्तते ।
सुबोध:- मित्र! पिण्याकवर्णः (केसरवर्णः) त्यागस्य, जागरणस्य, शौर्यस्य च प्रतीको – अस्ति

शब्दार्था- नाम्ना =नाम से, किम् =क्या, अस्मिन्= इस, ध्वजे = ध्वज में, अत्र = यहाँ, दृश्यते = दिखाई देता है, वर्तते = है, शौर्यस्य =पराक्रम का।

अनुवाद-

प्रमोद मित्र सुबोध! मैंने ज्ञात किया है। क्यों यह राष्ट्रध्वज हमारे देश में ‘तिरंगा’ इस नाम से – प्रसिद्धि पाया।

सुबोध – हाँ मित्र प्रमोद! इस ध्वज में तीन रंग हैं। अतः ‘तिरंगा’ कहते हैं।

प्रमोद – मित्र! यहाँ तीन पट्टियाँ दिखाई दे रही हैं। उनमें तीन रंग में देख रहा हूँ। सबसे ऊपर केसरिया वर्ण दिखाई दे रहा है। यह किस भाव का प्रतीक है।

सुबोध – मित्र! केसरिया रंग त्याग, जागरण और शौर्य का प्रतीक है।

प्रमोदः – मित्र श्वेतपट्टिकायाः वर्णः के भावंद्योतयति ? –
सुबोध:-  मध्यस्थितायाः श्वेतपट्टिकायाः वर्णः सत्यं निर्मलतां द्योतयति।
प्रमोदः – मित्र ! अधः स्थितायाः हरितपट्टिकायाः वर्णः कं भावं प्रदर्शयति ?
सुबोधः – मित्र ! अधो भागे विद्यमानायाः हरितपट्टिकायाः वर्णः जीवन समृद्धिं सुखं च प्रदर्शयति।

शब्दार्था:- वर्ण: = रंग, द्योतयति= सूचित करता है, अधः =नीचे, हरिकापट्टिकाया: =हरीपट्टी का,  प्रदर्शयति =प्रदर्शित करता है।

अनुवाद-

प्रमोद- मित्र! सफेद पट्टी का रंग किस भाव को सूचित करता है ?

सुबोध -बीच में स्थित सफेद पट्टी का रंग सत्य और निर्मलता को सूचित करता है।

प्रमोद -मित्र नीचे स्थित हरी पट्टी का रंग किस भाव को प्रकट करता है?

सुबोध- मित्र नीचे भाग में विद्यमान हरी पट्टी का रंग जीवन की समृद्धि और सुख को प्रकट करता है।

प्रमोदः- मित्र ! अहं श्वेतपट्टिकायाम् एकं चक्रमपि पश्यामि । इदं किमस्ति किञ्च द्योतयति ?
सुबोध- मित्र! अयं र्राष्ट्रध्वजः राष्ट्रस्यैकतायाः अखण्डतायाश्च प्रतीको वर्तते। राष्ट्रीयपर्वसु राष्ट्रध्वजारोहणं क्रियते । अस्माकं प्रधानमंत्री प्रत्येकमगस्त मासस्य पञ्चदशतारिकायां देहल्याः रक्तदुर्गात् राष्ट्रध्वजोत्तोलनं करोति ।
प्रमोदः-मित्र सुबोध ! अवगतम् राष्ट्रध्वजस्य महत्त्वम् अयं राष्ट्रध्वजो ऽस्माकं सर्वेषां भारतीया- नाम् आदरभाजनम् । अयं सर्वेषां भारतीयानां वन्दनीयः ।
सुबोधः प्रमोदः च राष्ट्रध्वजं श्रद्धया नमतः स्वगृहम् च गच्छतः ।

शब्दार्था:- पश्यामि = देख रहा हूँ, अस्माकं = हमारे ,पञ्चदशतारिकायां = 15 तारीख को, रक्त दुर्गात् = लाल किला से, अवगतम् = जान गया, भाजनम् =पात्र, श्रद्धया= श्रद्धा से, स्वगृहम् = अपने घर

अनुवाद-

प्रमोद- मित्र ! सफेद पट्टी में एक चक्र भी देख रहा हूँ। यह क्या है और क्या सूचित करता है ?

सुबोध- मित्र। यह राष्ट्रध्वज राष्ट्रीय एकता और अखण्डता का प्रतीक है। राष्ट्रीय पर्वो में राष्ट्रध्वज को फहराया जाता है। हमारे प्रधानमंत्री प्रत्येक अगस्त माह की पन्द्रह तारीख को दिल्ली में लाल किले से राष्ट्रध्वज फहराते हैं।

प्रमोद-मित्र सुबोध ! मैं राष्ट्रध्वज के महत्व को जान गया। यह राष्ट्रध्वज हम सभी भारतीयों का आदर का पात्र है। यह सभी भारतीयों के लिए वन्दनीय है।

सुबोध और प्रमोद राष्ट्रध्वज को श्रद्धा से प्रणाम करते हैं और अपने घर जाते हैं।

अभ्यास प्रश्नाः

1. संस्कृत में उत्तर दीजिए-

(क) चित्रे किं दृश्यते ? 

उत्तर- चित्रे एको ध्वजो दृश्यते।

(ख) ध्वजे कति वर्णाः सन्ति ?

उत्तर- ध्वजे त्रयोवर्णाः सन्ति।

(ग) श्वेतपट्टिकायाः वर्णः कं भावं द्योतयति ?

उत्तर- श्वेतपट्टिकायाः वर्णः सत्यं निर्मलतां च द्योतयति।

(प) अशोकचक्रं किं द्योतयति ? 

उत्तर- अशोकचक्रं गतिशीलता द्योतयति।

2. रिक्त स्थानों की पूर्ति कीजिए-

(क) राष्ट्रध्वज ___________इति नाम्ना प्रसिद्धम्।

(ख) राष्ट्रध्वजः उपरितन:_________वर्ग: दृश्यते। 

उत्तर—(क) तिरंगा, (ख) पिण्याकवर्ण (केसरवर्णः) ।

3. संस्कृत में अनुवाद कीजिए-

(क) मैं श्वेतपट्टिका में एक चक्र भी देखता हूँ। 

अनुवाद- अहं श्वेतपट्टिकायां एकं चक्रं अपि पश्यामि।

(ख) राष्ट्रध्वज राष्ट्र की एकता का प्रतीक है।

अनुवाद- राष्ट्रध्वजः राष्ट्रस्य एकतायाः प्रतीकः अस्ति।

(ग) दोनों राष्ट्रध्वज को प्रणाम करते हैं।

अनुवाद -उभौ राष्ट्रध्वजं नमतः ।

4. विभक्ति निर्देश कीजिए-

उत्तर-शब्दरूप। विभक्ति वचन

अस्माकम् षष्ठी विभक्ति – बहुवचन

राष्ट्रस्य- षष्ठी विभक्ति- एकवचन

रक्तदुर्गात्- पञ्चमी विभक्ति- एकवचन

सर्व -प्रथमा विभक्ति- बहुवचन

5. संधि विच्छेद कीजिए-

उत्तर- अथवेयं= अथवा + अयम

ध्वजोत्तोलनम् = ध्वज + उत्तोलनम्

ध्वजोऽस्माकम् = ध्वजः +अस्माकम्

Leave a Comment