मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4

एकस्मिन् ग्रामे जगतपालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति। तस्य पत्नी कला अस्ति । जगतपालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया च स्तः । जगतपालस्य हृदयमतीवोदारं, कलायाः स्वमावश्चातीव मधुरो विद्यते। तौ दम्पती निवसतः ।

शब्दार्था:- एकस्मिन ग्रामे = एक गाँव में, वसतिस्म = रहता था, तस्य = उसका, स्तः = हैं, मधुरो = मधुर, विद्यते = है, तौ= वे दोनों, दम्पति = पति-पत्नी ।

अनुवाद- एक गाँव में जगतपाल नामक एक सज्जन रहता था। उसका परिवार, सीमित (छोटा) परिवार है। कला उसकी पत्नी है। जगतपाल सैंतीस वर्षीय और कला तैंतीस वर्षीया है। जगतपाल का हृदय अत्यधिक उदार (दयालु) और कला का स्वभाव अत्यधिक मधुर है। वे दोनों पति-पत्नी रहते हैं।

तयोः द्वेः सन्तती स्तः । एकस्तनयः एका तनया च तनयस्य नाम सुरेशः तनयाश्च नाम प्रतिभा अस्ति। सुरेशः एकादशः वर्षीयः प्रतिभा सप्तवर्षीया च सुरेशः सप्तम् कक्षायां पठति प्रतिभा तृतीय कक्षायां च ।

शब्दार्था:- तयोः = उन दोनों की ,सन्तती = सन्तानें, स्तः = हैं, तनयः = पुत्र, तनयाः = पुत्री, एकादश:= ग्यारह, कक्षायां = कक्षा में, पठति = पढ़ता है।

अनुवाद – उन दोनों की दो सन्तानें हैं। एक लड़का और एक लड़की। पुत्र का नाम सुरेश और पुत्री का नाम प्रतिभा है। सुरेश ग्यारह वर्षीय और प्रतिभा सात वर्षीया है। सुरेश सातवीं कक्षा में पढ़ता है और प्रतिभा तीसरी कक्षा में।

आम्रनिम्बकादि वृक्षैः आच्छादितं जगतपालस्य गृहम् अत्यन्तं रमणीयं वर्तते। जगतपाल एकः योग्य: कुशलश्च कृषकः। सः सर्वदा कृषि कर्मणि व्याप्तः स्वकर्त्तव्यं पालयति । सः परिश्रमं कृत्वा स्वक्षेत्रे पर्याप्तमन्नं शाकं फलं च उत्पाद- यति । तस्य गृहे एका श्वेत वर्णा धेनुः वर्तते। सा दुग्धं ददाति ।

शब्दार्था:- आम्र = आम, निम्ब= नीम, वृक्षैः = पेड़ों से, आच्छादितं = ढँका हुआ, रमणीयम् = सुन्दर, वर्तते = है कृषक:= किसान, सर्वदा= हमेशा स्वक्षेत्रे= अपने खेत में, शार्क =सब्जी, उत्पादयति = उत्पन्न करता है,

अनुवाद- आम-नीम आदि वृक्षों से आच्छादित (ढँका हुआ) जगतपाल का घर अत्यन्त सुन्दर है। जगतपाल एक योग्य और कुशल किसान है। वह सदैव कृषि कार्य में लगा हुआ अपने कर्तव्य का पालन करता है। यह परिश्रम करके अपने खेत में पर्याप्त अनाज, सब्जी और फल उत्पन्न करता है। उसके घर में एक सफेद वर्ण (रंग) की गाय है। वह दूध देती है।

सुरेशः प्रतिभा च स्वास्थ्यप्रदं पुष्टिप्रदं च भोजनं कुरुतः । तयोः आहारे शाकस्य फलस्य चाधिक्यं वर्तते । तौ भ्रातृभगिन्य यथेच्छं दुग्यं पिवतः। स्वच्छानि वस्त्राणि परिधाय प्रसन्नौ स्वस्थौ तौ मातरं पितरं च प्रणम्य पठनाय स्व विद्यालयं प्रति गच्छत: ।

शब्दार्थः – कुरुत: =करते हैं, तयो =उन दोनों के, आहारे – भोजन में, आधिक्य = अधिकता, यथेच्छं =इच्छानुसार, परिधाय = पहनकर, तौ = ये दोनों, प्रणम्य =प्रणाम करके, पठनाय =पढ़ने के लिए।

अनुवाद-सुरेश और प्रतिभा स्वास्थ्यप्रद एवं पुष्टिप्रद भोजन करते हैं। उन दोनों के भोजन में सब्जी और फल की अधिकता रहती है। ये दोनों भाई-बहन इच्छानुसार दूध पीते हैं। स्वच्छ वस्त्र पहनकर (धारणकर) प्रसन्न और स्वस्थ वे दोनों माता-पिता को प्रणाम करके पढ़ने के लिए अपने विद्यालय जाते हैं।

कला एका स्वस्था आदर्शभूता च गृहिणी अस्ति। पति- जगतपालोऽपि स्वपत्नी कलां बहु मन्यते ।अनेन कारणेन परस्परस्नेह-सौहार्दबद्ध: अयं लघु परिवारः एक :आदर्श :परिवारः । आहारस्य वस्त्रस्य गृहस्य च व्यवस्था लघुपरिवारे एव समुचित रूपेण भवति। लघु परिवारेणैव समाजस्य राष्ट्रस्य च कल्याणं भवितुम् अर्हति ।

शब्दार्थाः अपि = भी, बहु = बहुत, मन्यते =मानता है, परस्पर = आपस में, अयं =यह, लघु =छोटा, एवं =ही, भवति = होती है, अर्हति = योग्य है।

अनुवाद – कला एक स्वस्थ एवं आदर्शभूत गृहिणी है। पति जगतपाल भी अपनी पत्नी कला को बहुत मानता है। इस कारण से परस्पर स्नेह और सौहार्द से युक्त यह परिवार एक आदर्श परिवार है। भोजन, वस्त्र और घर की व्यवस्था छोटे परिवार में ही समुचित रूप से होती है। छोटे परिवार से ही समाज और राष्ट्र का कल्याण करने योग्य है।

अभ्यास प्रश्नाः

1. निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए-

(क) जगतपालस्य हृदयं कीदृशम् अस्ति ? 

उत्तर (क) जगतपालस्य हृदयम् अतीव उदारम् अस्ति।

(ख) प्रतिभा कस्यां कक्षायां पठति ?

उत्तर- प्रतिभा तृतीय कक्षायां पठति। 

(ग) कीदृशः परिवारः सुखी परिवार: 

उत्तर- लघु परिवार : सुखी परिवारः ।

(घ) कला कीदृशी गृहिणी आसीत् ? 

उत्तर- कला एका स्वस्था आदर्शभूता च गृहिणी आसीत्।

2. खाली स्थान भरिए-

(क) तयोः आहारे.. ……….. चाधिक्यं वर्तते ।

(ख) जगतपालस्य गृहम् अत्यन्तम्..  ———    वर्तते  ।

 उत्तर- (क) शाकस्य फलस्य, (ख) रमणीयम्।

3. संस्कृत में अनुवाद कीजिए-

 (क) जगतपाल का हृदय उदार है।

अनुवाद- जगतपालस्य हृदयं उदारः अस्ति।

ख) उसकी पत्नी का क्या नाम है ? 

अनुवाद – तस्य भार्यायाः किम् नाम अस्ति ।

(ग) उसके पुत्र का नाम सुरेश है।

अनुवाद- तस्य पुत्रस्य : नाम सुरेशः अस्ति।

(घ) सुरेश किस कक्षा में पढ़ता है ?

अनुवाद. – सुरेशः कस्यां कक्षायां पठति ?

(ङ) यह छोटा परिवार है।

अनुवाद – अयम् लघु परिवारः अस्ति।

निम्नलिखित का संधि विच्छेद कीजिए-

उत्तर- (क) तनयाश्च = तनयाः + च

(ख) जगतपालोऽपि = जगतपाल: + अपि 

(ग) एकस्तनयः =एकः + तनयः

(घ) परिवारेणैव= परिवारेण+एव

Leave a Comment