डॉ सर्वपल्ली राधाकृष्णन् कक्षा आठवीं विषय संस्कृत पाठ 5

डॉ सर्वपल्ली राधाकृष्णन् कक्षा आठवीं विषय संस्कृत पाठ 5

1. डॉ. राधाकृष्णन् महाभागः अस्माकं देशस्य द्वितीयो राष्ट्रपतिः आसीत् । तस्य जन्म तमिलनाडु राज्ये 1888 ख्रीस्ताब्देः सितम्बर मासस्य पञ्चम दिनाङ्के अभवत् । तस्य पिता वीरस्वामीउय्या एकः शिक्षकः आसीत् । तस्य माता अत्यन्तं धर्मपरायणा आसीत् ।

शब्दार्था:- आसीत्= थे। महाभागः =महोदय ,धर्मपरायणा = धर्म में विश्वास करने वाली।

अनुवाद- डॉ. राधाकृष्णन् महोदय हमारे देश के द्वितीय राष्ट्रपति थे। उनका जन्म तमिलनाडु राज्य में सन् 1888 में सितम्बर माह की पाँच तारीख को हुआ। उनके पिता श्री वीरस्वामीठय्या एक शिक्षक थे। उनकी माता धर्म में अत्यंत विश्वास करने वाली थीं ।

2. राधाकृष्णन महोदयस्य प्रारम्भिकी शिक्षा स्वग्रामे एवं अभवत् । आरम्भे सः पितुः संरक्षणे निर्देशने च विद्याभ्यायम् अकरोत सः मद्रासस्य क्रिश्चियन कालेज नामक महाविद्यालये उच्चशिक्षां गृहीतवान् । स तत्र एवं 1911 ईशवीये वर्षे स्नातकोत्तर (एम.ए.) परीक्षाम् उत्तीर्णवान् तस्य मुख्य विषयः दर्शनशास्त्रम् आसीत् ।

शब्दार्था:- स्वग्रामे =अपने गाँव में, अभवत् = हुई। एव = ही।

अनुवाद- राधाकृष्णन् महोदय की प्रारंभिक शिक्षा उनके गाँव में ही हुई। प्रारंभ में उन्होंने पिता के संरक्षण और निर्देशन में ही विद्या अध्ययन किया। उसके बाद मद्रास क्रिश्चियन कॉलेज में उच्च शिक्षा प्राप्त की। ईस्वी सन् 1911 में उन्होंने एम.ए. की परीक्षा उत्तीर्ण की। उनका मुख्य विषय दर्शनशास्त्र था ।

3. डॉ. राधाकृष्णन् महाभागः स्वभावेन शिक्षकः आसीत् । सः सुदीर्घकालं यावत् शिक्षणकार्यम् अकरोत् । सः शिक्षायाः उच्चपदानि अलङ्कृतवान्। सः 1921 तमे वर्षे कोलकाता विश्वविद्यालये दर्शनविषयस्य प्राध्यापकः आसीत् । राधाकृष्णन् महाशयः 1931 ईशवीये आन्ध्र विश्वविद्याल-यस्य उपकुलपतेः पदम् अलडकृतवान। ततः नववर्षाणि (1939-1948) यावत् तेन काशी हिन्दू विश्वविद्यालयस्य कुलपतिपदं सुशोभितम् । डॉ. राधाकृष्णन् सर्वकारेण उच्चशिक्षायोगस्य अध्यक्षपदे अपि नियुक्तः ।

शब्दार्था:- सर्वकारेण =सरकार द्वारा, शासन द्वारा। अपि = भी। नियुक्तः = नियुक्त किये गये।

अनुवाद- डॉ. राधाकृष्णन् महोदय प्रारंभ में शिक्षक थे। उन्होंने बहुत लंबे समय तक अध्यापन कार्य किया। उन्होंने ज्ञान के अनेक उच्च पदों को अलंकृत किया। वे सन् 1921 में कोलकाता (कलकत्ता) विश्वविद्यालय में दर्शनशास्त्र विषय के प्राध्यापक थे। डॉ. राधाकृष्णन् महोदय ने सन् 1931 में आन्ध्र विश्वविद्यालय का उपकुलपति पद अलङ्कृत किया। उसके पश्चात् नौ वर्षों (1939-1948) तक काशी हिन्दू विश्वविद्यालय का कुलपति पद सुशोभित किया। डॉ. राधाकृष्णन् शासन के द्वारा उच्च शिक्षा आयोग के अध्यक्ष भी नियुक्त किये गये।

4. राजनीतिक्षेत्र अपि राधाकृष्णन् महोदयस्य महत् योगदानम् आसीत्। 1950 तमे वर्षे रूसदेशे राजदूतस्य पदे तस्य नियुक्तिः जातः । सः 1952 ईसवीये वर्षे भारतस्य उपराष्ट्रपतिः जातः, तत्पश्चात् तेन राष्ट्रपते पदम् अलङ्कृतम् । राधाकृष्णन् महाभागः भारतीयदर्शनस्य पाश्चात्यदर्शनस्य च महान पण्डितः आसीत् । सः दर्शनविषयस्य अनेकानि पुस्तकानि अरचयत् । दार्शनिकरूपेण तस्य ख्यातिः विदेशेषु अपि प्रसरिता ।

शब्दार्थाः – महत् = महा । प्रसरिता = फैली।

अनुवाद -राजनीतिक्षेत्र में भी राधाकृष्णन महोदय का महान् योगदान था। सन् 1950 वर्ष में रूस देश में राजदूत के पद में उनकी नियुक्ति हुई । वे सन् 1952 वर्ष में भारत के उपराष्ट्रपति हुए, तत्पश्चात् उन्होंने राष्ट्रपति पद अलङ्कृत किया।

राधाकृष्णन् महोदय भारतीय दर्शन और पाश्चात्य दर्शन के महान् पण्डित थे। उन्होंने दर्शन विषय की अनेक पुस्तकें लिखीं। दार्शनिक के रूप में इनकी प्रसिद्धि विदेशों में भी फैल गयी।

5. इत्थं राधाकृष्णन् महोदयस्य अखिलं जीवनम् एका विशाला कर्मभूमिः । सः आदर्श शिक्षकः महान् शिक्षाविद् राजनीतिपटुः, विख्यातो दार्शनिकः विशिष्टो देशभक्तः, चिन्तकश्च आसीत् । तस्य व्यक्तित्वस्य सर्वाधिक प्रशंसनीय रूपं तस्य चतुर्दशवर्षाणां सेवां न हि कोऽपि कदापि विस्मरिष्यति। अद्यापि श्री राधाकृष्णन् महाभागस्य जन्मदिवसम् अस्माकं कृतज्ञो देश: शिक्षकदिवसरूपेण आयोजयति । तदीयाम् असाधारणसेवां विशिष्टं व्यक्तित्वं च उपलक्ष्य भारत राष्ट्रेण सः भारतरत्नम् इति सर्वोच्चा-लङ्करणेन् सम्मानितः ।

शब्दार्थाः- पटु = कुशल। अखिलम् = सम्पूर्ण। प्रसरिता = फैली। कृतज्ञ = आभारी ।

अनुवाद – इस प्रकार राधाकृष्णन् महोदय का सम्पूर्ण जीवन एक विशाल कर्मभूमि था वे आदर्श शिक्षक, महानशिक्षा-विद् राजनीतिकुशल, प्रसिद्ध दार्शनिक, विशिष्ट देशभक्त और चिन्तक थे। उनके व्यक्तित्व का सर्वाधिक प्रशंसनीय तत्व उनके चौदह वर्षों तक देश की सेवा कोई भी नहीं भूल सकता। आज भी डॉ. राधाकृष्णन् महोदय के जन्म दिवस को शिक्षक दिवस के रूप में मनाकर भारत कृतज्ञता प्रदर्शित करता है। आपकी असाधारण सेवा एवं विशिष्ट व्यक्तित्व को ध्यान में रखते हुए भारत ने इन्हें ‘भारत रत्न’ नामक सर्वोच्च अलंकार से सम्मानित किया।

अभ्यास प्रश्नाः

1. संस्कृत में उत्तर दीजिए-

(क) अस्माकं देशस्य द्वितीयो राष्ट्रपतिः कः आसीत् ?

(हमारे देश के द्वितीय राष्ट्रपति कौन थे ?)

उत्तर- अस्माकं देशस्य द्वितीयो राष्ट्रपति डॉ. सर्वपल्ली राधाकृष्णन् महाभागः आसीत् ।

(हमारे देश के द्वितीय राष्ट्रपति डॉ. सर्वपल्ली राधाकृष्णन् महोदय थे।)

(ख) राधाकृष्णन् महोदयस्य माता कीदृशी आसीत् ?

(राधाकृष्णन् महोदय की माता कैसी थी ?)

उत्तर- राधाकृष्णन् महोदयस्य माता धर्मपरायणा आसीत्।

(राधाकृष्णन् महोदय की माता धर्मपरायणा थी। )

(ग) डॉ. राधाकृष्णन् भारतस्य उपराष्ट्रपतिः कदा अभवत् ?

(डॉ. राधाकृष्णन् भारत के उपराष्ट्रपति कब हुए ?)

उत्तर- डॉ. राधाकृष्णन् भारतस्य उपराष्ट्रपतिः 1952 ईसवीये वर्षे अभवत् ।

(डॉ. राधाकृष्णन् भारत के उपराष्ट्रपति 1952 ईस्वी वर्ष में हुए।)

(घ) राधाकृष्णन् महाभागः भारत राष्ट्रेण केन पुरस्कारेण सम्मानित: ?

(राधाकृष्णन् महोदय भारत में किस पुरस्कार से सम्मानित हुए ?)

त्तर- राधाकृष्णन् महाभागः भारत राष्ट्रेण ‘भारतरत्नम्’ इति सर्वोच्चरणेन् सम्मानितः ।

(राधाकृष्णन् महोदय भारत में ‘भारत रत्न’ यह सर्वोच्च अलंकार से सम्मानित हुए।)

2. रिक्त स्थानों की पूर्ति कीजिए-

(क) सः शिक्षायाः उच्च पदानि……… |

(ख) …………. अपि राधाकृष्णन् महोदयस्य महद्योगदानम् आसीत् ।

(ग) दार्शनिकरूपेण तस्य…………विदेशेषु अपि प्रसृता

उत्तर- (क) अलङ्कृतवान्, (ख) राजनीतिक्षेत्रे, (ग) ख्यातिः ।

3. संस्कृत में अनुवाद कीजिए-

(क) डॉ. राधाकृष्णन् एक महान् पुरुष थे।

अनुवाद – डॉ. राधाकृष्णन् एकः महान् पुरुषः आसीत्।

(ख) वे महान् दार्शनिक थे।

अनुवाद – सः महान् दार्शनिकः आसीत् ।

(ग) हम लोग उनका आदर करते हैं।

अनुवाद – वयं जनाः तस्य आदरं कुर्मः ।

(घ) उन्होंने देश की सेवा की थी।

अनुवाद-सः देशसेवाम् अकरोत् ।

4. (क) निम्नलिखित पदों की सन्धि कर प्रकार लिखिए-

माता + अत्यन्तम् = मातात्यन्तम् (दीर्घ स्वर संधि)

विषयस्य अनेकानि विषयस्यानेकानि (दीर्घ स्वर संधि)

(ख) निम्नलिखित पदों की सन्धि विच्छेद कीजिए-

सर्वाधिकम् – सर्व + अधिकम् (स्वर संधि)

सर्वोच्च – सर्व + उच्च (स्वर संधि)

सर्वोच्चालङ्करणेन् – सर्व + उच्च + अलङ्करणेन् (स्वर संधि)

5. निम्नलिखित पदों के लिङ्ग और वचन बताइये-

लिङ्गवचन
देशस्यपुल्लिंगएकवचन
शिक्षक:पुल्लिंगएकवचन
शिक्षाया:स्त्रीलिंगएकवचन
पुस्तकानिनपुंसक लिंगबहुएकवचन
तेनपुल्लिंगएकवचन

एकवचन

पुल्लिंग

पुल्लिंग

एकवचन

बहुवचन

एकवचन