डॉ सर्वपल्ली राधाकृष्णन् कक्षा आठवीं विषय संस्कृत पाठ 5

डॉ सर्वपल्ली राधाकृष्णन् कक्षा आठवीं विषय संस्कृत पाठ 5 1. डॉ. राधाकृष्णन् महाभागः अस्माकं देशस्य द्वितीयो राष्ट्रपतिः आसीत् । तस्य जन्म तमिलनाडु राज्ये 1888 ख्रीस्ताब्देः सितम्बर मासस्य पञ्चम दिनाङ्के अभवत् । तस्य पिता वीरस्वामीउय्या एकः शिक्षकः आसीत् । तस्य माता अत्यन्तं धर्मपरायणा आसीत् । शब्दार्था:- आसीत्= थे। महाभागः =महोदय ,धर्मपरायणा = धर्म में विश्वास करने […]

सुभाषितानि कक्षा आठवीं विषय संस्कृत पाठ 4

सुभाषितानि कक्षा आठवीं विषय संस्कृत पाठ 4 1. यथा खनन् खनित्रेण नरोवार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ शब्दार्था: – खनन् = खोदता हुआ। खनित्रेण=कुदाल से। नरः =मनुष्य, वारि= जल, अधिगच्छति= प्राप्त करता है। सरलार्थ:- जिस प्रकार कुदाल से खोदता हुआ मनुष्य जल प्राप्त करता है, उसी प्रकार गुरु की सेवा में लगा हुआ (मनुष्य) गुरु […]

छत्तीसगढस्य लोकगीतानि कक्षा आठवीं विषय संस्कृत पाठ 2

छत्तीसगढस्य लोकगीतानि कक्षा आठवीं विषय संस्कृत पाठ 2 1. अस्माकं छत्तीसगढ़ राज्यस्य लोकभाषासु गीतानाम् अविरलपरम्पराऽस्ति । अत्र लोकगीतेषु विविधताऽस्ति । अस्मिन् राज्ये लोकगीतानि लोकभाषायाम् अवलम्बितानि । शब्दार्था:- लोकभाषासु – लोकभाषाओं में, अविरल =अटूट, निरन्तर, परम्पराऽस्ति = परम्परा है। अनुवाद- हमारे छत्तीसगढ़ राज्य के लोकभाषाओं में गीतों की अटूट परम्परा है। यहाँ लोकगीतों में विविधता है। […]

मंगलकामना कक्षा आठवीं विषय संस्कृत पाठ 1

मंगलकामना कक्षा आठवीं विषय संस्कृत पाठ 1 प्रभो ! देश- रक्षा बलं मे प्रयच्छ । नमस्तेऽस्तु देवेश ! बुद्धिं च यच्छ ॥ सुतास्ते वयं शूर-वीराः भवाम| गुरुन् मातरं चापि तातं नमाम ॥ शब्दार्था:- मे = मेरा, मुझे। तातं = पिता को । सुताः =पुत्र-पुत्रियाँ । सरलार्थ – हे प्रभो ! मुझे देश की रक्षा हेतु […]